A 409-2 Jyotirvidābharaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 409/2
Title: Jyotirvidābharaṇa
Dimensions: 27.7 x 12.9 cm x 312 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/641
Remarks:
Reel No. A 409-2 Inventory No. 24953
Title Jyotirvidābharaṇa and Sukhabodhinī
Remarks basic text by Kālidāsa and a commentary Sukhabodhinī
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fol. 165v–167r,
Size 27.7 x 12.9 cm
Folios 312
Lines per Folio 6–10
Foliation figures in the upper left-hand margins of the verso under the marginal title jyo.ṭī. and in the lower right-hand margins of the verso under the word rāma
Place of Deposit NAK
Accession No. 4/641
Manuscript Features
On the exposure is a Stamp of the śrīhayagrīvo vijayate
Excerpts
«Beginning of the root text:»
śrīgaṇeśāya namaḥ śrīsūryo jayati
raibhyātrihāritavasiṣṭhaparā[[śarā]]dyair
natvoditaṃ janaghana(5)vyavahārasaṃ(jñaḥ)
grathnāmyahaṃ manutadevagiraṃ yadārkyaṃ
jyotirvidābharaṇanāmni mahaś ca śaivaṃ 1 (fol. 3v4–5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ
śrīmān pārśvajonotiśeṣakagaṇaṃ prāptaḥ prabhuḥ pūrṇagīr
drākkṣiprapracalat kuyogakabha(2)va prauḍhiḥ prajānāṃ puraḥ
satkīrtyānakanādapūratajatat sāsākalya iṣṭārtha‥ ‥ ‥
ṇeśvarasevito vijayate vi(3)śvaikaciṃtāmaṇIḥ 1(fol. 1v1–3)
«End of the root text:»
evaṃ durge nivṛttau (!) dvāraśuddhir
jñeyā dvāre staṃbhakupādri(6)mārgaiḥ (!) ||
nīcocyorcī devatābhiś ca vedhas
tyājyaś corddhvaṃ dvāri naivaṃ gavākṣe || 52 || ❁ || (fol. 312v5–6)
«End of the commentary:»
sthūṇā kūpavṛkṣamārgaiś ca puna (!) nīcocyordhvādevatābhiḥ uccanīcabhūmibhiḥ devatāmūrtibhiḥ (9) ca punar urddhvadvārigavākṣe evaṃ vidho vedhas tyājyo na syāt || 52 || (fol. 312v8–9)
Colophon
|| iti śrīkālidāsodite jyotirvidābharaṇe vastrālaṃkaraṇa(5)paridhānādhyāyaś caturdaśaḥ || || 14 || ❁ || ❁ || (fol. 285r4–5)
|| iti jyotirvidābharaṇasya ṭīkāyāṃ vastrālaṃ(8)kāraṇaparidhānyāyaś (!) caturdarśaḥ (!) || || 14 || ❁ || (fol. 285r7–8)
|| iti śrījyotirvidābharaṇasya sukhabodhinyāṃ (10) paṃcadaśodhyāyaḥ || 15 || ❁ || (fol. 300r9–10)
Microfilm Details
Reel No. A 409/2
Date of Filming 26-07-1972
Exposures 325
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exposure 4.; fol. 245 is numbered again 244 and fol. 285 is again foliated 284; two exposures of fols. 57v–58r, 70v–71r, 100v–101r, 141v–142r, 228v–229r, 260v–261r, 303v–304r,
Catalogued by JU/MS
Date 20-02-2006
Bibliography