A 409-2 Jyotirvidābharaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 409/2
Title: Jyotirvidābharaṇa
Dimensions: 27.7 x 12.9 cm x 312 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/641
Remarks:


Reel No. A 409-2 Inventory No. 24953

Title Jyotirvidābharaṇa and Sukhabodhinī

Remarks basic text by Kālidāsa and a commentary Sukhabodhinī

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing fol. 165v–167r,

Size 27.7 x 12.9 cm

Folios 312

Lines per Folio 6–10

Foliation figures in the upper left-hand margins of the verso under the marginal title jyo.ṭī. and in the lower right-hand margins of the verso under the word rāma

Place of Deposit NAK

Accession No. 4/641

Manuscript Features

On the exposure is a Stamp of the śrīhayagrīvo vijayate

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ śrīsūryo jayati

raibhyātrihāritavasiṣṭhaparā[[śarā]]dyair

natvoditaṃ janaghana(5)vyavahārasaṃ(jñaḥ)

grathnāmyahaṃ manutadevagiraṃ yadārkyaṃ

jyotirvidābharaṇanāmni mahaś ca śaivaṃ 1 (fol. 3v4–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

śrīmān pārśvajonotiśeṣakagaṇaṃ prāptaḥ prabhuḥ pūrṇagīr

drākkṣiprapracalat kuyogakabha(2)va prauḍhiḥ prajānāṃ puraḥ

satkīrtyānakanādapūratajatat sāsākalya iṣṭārtha‥ ‥ ‥ 

ṇeśvarasevito vijayate vi(3)śvaikaciṃtāmaṇIḥ 1(fol. 1v1–3)

«End of the root text:»

evaṃ durge nivṛttau (!) dvāraśuddhir

jñeyā dvāre staṃbhakupādri(6)mārgaiḥ  (!) ||

nīcocyorcī devatābhiś ca vedhas

tyājyaś corddhvaṃ dvāri naivaṃ gavākṣe || 52 || ❁ || (fol. 312v5–6)

«End of the commentary:»

sthūṇā kūpavṛkṣamārgaiś ca puna (!) nīcocyordhvādevatābhiḥ uccanīcabhūmibhiḥ devatāmūrtibhiḥ (9) ca punar urddhvadvārigavākṣe evaṃ vidho vedhas tyājyo na syāt || 52 || (fol. 312v8–9)

Colophon

|| iti śrīkālidāsodite jyotirvidābharaṇe vastrālaṃkaraṇa(5)paridhānādhyāyaś caturdaśaḥ || || 14 || ❁ || ❁ || (fol. 285r4–5)

|| iti jyotirvidābharaṇasya ṭīkāyāṃ vastrālaṃ(8)kāraṇaparidhānyāyaś (!) caturdarśaḥ (!)  || || 14 || ❁ || (fol. 285r7–8)

|| iti śrījyotirvidābharaṇasya sukhabodhinyāṃ (10) paṃcadaśodhyāyaḥ || 15 || ❁ || (fol. 300r9–10)

Microfilm Details

Reel No. A 409/2

Date of Filming 26-07-1972

Exposures 325

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exposure 4.; fol. 245 is numbered again 244 and fol. 285 is again foliated 284; two exposures of fols.  57v–58r, 70v–71r, 100v–101r, 141v–142r, 228v–229r, 260v–261r, 303v–304r,

Catalogued by JU/MS

Date 20-02-2006

Bibliography